FREE BOOKS

Author's List




PREV.   NEXT  
|<   2   3   4   5   6   7   8   9   10   11   12   13   14   15   >>  
एस मे सर्वधर्माणाम् धर्मोधिकतमो मतः यद् भक्त्या पुन्दरीकाक्षम् stavair arcen narah sadaa paramam yo mahat tejah paramam yo mahat tapah paramam yo mahad brahma paramam yah परायणम् पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम् दैवतम् दैवतानाम् च भूतानाम् योव्ययः पिता यतः सर्वाणि भूतानि भवन्त्यादि युगागमे यस्मिन्स्च प्रलयम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन् नाथस्य भूपते विष्णोर् नामसहस्रम् मे स्र्णु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः र्षिभिः परिगीतानि तानि वक्ष्यामि भूतये Stotram औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुः भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः पूतात्मा परमात्माच मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षि क्षेत्रञो क्षर एवच योगो योगविदाम्नेता प्रधान पुरुषेश्वरः नारसिम्ह वपुः श्रीमान् केशवः पुरुषोत्थमः सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादि निधनो धात विधात धातुरुत्तमः अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुः विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रम् मन्गलम् परम् ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिः हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्थमो दुराधर्षः क्र्तञः क्र्तिर् आत्मवान् सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवः अहः सम्वत्सरो व्यालः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः व्र्षाकपिर् अमेयात्मा सर्वयोग विनिह्स्र्तः वसुर् वसुमनाः सत्यः समात्मा सम्मितः समः अमोघः पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः रुद्रो बहुशिरा बभ्रुर् विश्वयोनिः शुचिस्रवाः अम्र्तः शाश्वतस्थानुर् वरारोहो महातपाः सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनः वेदो वेदविद् अव्यन्गो वेदान्गो वेदवित् कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः क्र्ताक्र्तः चतुरार्त्मा चतुर्व्यूहह्स् चतुर्दम्ष्त्रस् चतुर्भुजः भ्राजिष्नुर् भोजनम् भोक्ता सहिष्णुर् जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्राम्शुर् अमोघः शुचिर् ऊर्जितः अतीन्द्रः सम्ग्रहः सर्गो ध्र्तात्मा नियमो यमः वेद्यो वैद्यः सदा योगी वीर्
PREV.   NEXT  
|<   2   3   4   5   6   7   8   9   10   11   12   13   14   15   >>  



Top keywords:

paramam

 

mangalam

 

pavitram

 
avyayah
 
vishvayonih
 

amoghah

 

sureshah

 

aatmavaan

 
pratyayah
 

vyaalah


शरणम्
 

samvatsaro

 

sarvadarshanah

 

prajaabhavah

 

vishvaretaah

 

sharma

 

siddhih

 

vinihsrtah

 
sarvayoga
 

vasumanaah


satyah

 

ameyaatmaa

 

व्र्षाकपिर्

 

siddhah

 

sarveshvarah

 

sarvaadir

 

achyutah

 

vikramah

 

Ishaanah

 

प्राणदः


प्राणो

 

स्रेष्ठः

 
ज्येष्ठः
 

प्रभूतस्त्रिककुब्धाम

 

pratardanah

 

agraahyah

 

dhruvah

 
shaashvatah
 
क्र्ष्णो
 

lohitaaxa


prajaapatih

 
hiranyagarbho
 

kramah

 

samaatmaa

 
anutthamo
 
दुराधर्षः
 

मेधावी

 

धन्वी

 

माधवो

 

भूगर्भो